अङ्काङ्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्काङ्क¦ न॰ अङ्के मध्ये अङ्काःशतपत्रादिचिह्नानि यस्य। जले
“आपो वै अङ्काङ्काः छन्द” इति, अङ्काङ्कं छन्द इति चश्रुतिः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्काङ्क/ अङ्का n. water VS.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्काङ्क न.
एक छन्द का नाम, तै.सं. 4.3.12.3; श.ब्रा. 7.5.2.6।

"https://sa.wiktionary.org/w/index.php?title=अङ्काङ्क&oldid=484266" इत्यस्माद् प्रतिप्राप्तम्