अङ्किन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्किन्¦ त्रि॰ अङ्कः आलिङ्गनस्थानत्वेन अस्यास्ति अङ्क +इनि। अङ्केनालिङ्क्य वादनीये मृदङ्गादिवाद्यभेदे, क्रीड-विशिष्टे च।
“षाशायामङ्गिनो ये चरन्तीति” वेदः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्किन् [aṅkin], m. n. [अङ्कः आलिङ्गनस्थानत्वेन अस्यास्ति, अङ्क-इनि] A sort of drum or tabor (अङ्केनालिङ्ग्य वादनीयो मृदङ्गादि- वाद्यभेदः क्रीडाविशिष्टश्च). -नी [अङ्कानां समूहः; खलादि˚ इनि ङीप्]

A number of marks or signs.

A woman having marks (of branding &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्किन् mfn. possessing a hook RV. iii , 45 , 4 AV. etc.

अङ्किन् m. a small drum L.

"https://sa.wiktionary.org/w/index.php?title=अङ्किन्&oldid=194887" इत्यस्माद् प्रतिप्राप्तम्