अङ्कुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कुरः, पुं, (अङ्क + उरच्) वीजोद्भवः । नूतनोत्पन्न- तृणादिः । (दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा । इति शाकु, न्तले । अस्य पर्य्यायः । अभिनवोद्भिद् २ । इत्य- मरः ॥ उद्भेदः ३ प्ररोहः ४ (चूताङ्कुरास्वाद- कषायकण्ठः ॥ इति कुमारसम्भवे ।) अकुरः ५ । इति राजनिर्घण्टः । रोहः ६ अङ्करः ७ । इति हेमचन्द्रः ॥ जलं । रक्तं । लोम । इति मे- दिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कुर पुं।

नूतनाङ्कुरः

समानार्थक:अङ्कुर,अभिनवोद्भिद्,प्रवाल

2।4।4।2।2

वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः। वन्या वनसमूहे स्यादङ्कुरोऽभिनवोद्भिदि॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कुर¦ अस्त्री॰ अङ्क--उरच्। वीजादभिनवोत्पन्ने, मृत्ति-कामुद्भिद्य जाते तृणवृक्षादौ
“हर्म्याग्ररूढेषु तृणाङ्कुरे-ष्वित्” रघुः। जले, शीघ्रोत्पत्तिसाधर्म्यात् रुधिरे,लोम्नि च मुकुले च
“चूताङ्कुरास्वादकषायकण्ठ” इति कुमा॰। [Page0071-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कुर¦ m. (-रः)
1. A Shoot or sprout.
2. The hair of the body.
3. Blood
4. Water. E. अङ्क to stain. and Unadi aff. उरच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कुरः [aṅkurḥ] रम् [ram], रम् [अङ्क्-ऊर्च् Uṇ 1.38] A sprout, shoot, blade; दर्भाङ्कुरेण चरणः क्षतः Ś.2.12; 'a little bloomed flower;' स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः Rām 5.1.49. oft. in comp. in the sense of 'pointed', 'sharp' &c.; मकरवक्त्रदंष्ट्राङ्कुरात् Bh.2.4 pointed jaws; नृसिंहस्य नखाङ्कुरा इव K.4 pointed nails; कुरण्टकविपाण्डुरं दधति धाम दीपाङ्कुराः Vb.4.1; पतङ्गपवनव्यालोलदीपाङ्कुरच्छायाचञ्चलम् Bh. 3.68 unsteady like the pointed flame of a lamp; (fig). scion, offspring, progeny; अनने कस्यापि कुलाङ्कुरेण Ś.7.19 sprout or child of some one; अन्वयाङ्कुरम् Dk.6.

Water.

Blood.

A hair.

A tumour, swelling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कुर m. a sprout , shoot , blade , a swelling , a tumour Sus3r.

अङ्कुर m. a hair L.

अङ्कुर m. blood L.

अङ्कुर m. water L.

"https://sa.wiktionary.org/w/index.php?title=अङ्कुर&oldid=484272" इत्यस्माद् प्रतिप्राप्तम्