अङ्कोट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कोटः, पुं, (अङ्क + ओटच्) अङ्कोठवृक्षः । इति रत्नमाला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कोट पुं।

अङ्कोलः

समानार्थक:अङ्कोट,निकोचक

2।4।29।1।3

अक्षोटकन्दरालौ द्वावङ्कोटे तु निकोचकः। पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कोट¦ m. (टः) A plant: also अङ्कोठ E. अङ्क to mark or stain. ओट aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कोटः [aṅkōṭḥ] ठः [ṭhḥ] लः [lḥ], ठः लः [अङ्क्यते लक्ष्यते कीलाकारकण्टैः; अङ्क् ओट-ठ -ल] N. of a tree (Mar. पिस्ता), Alangium Hexapetalum; अङ्कोलाश्च कुरण्टाश्च Rām.4.1.8. Walnut (Mar. अक्रोड); अङ्कोलैर्भव्यतिनिशैः Rām 2.99.8. so अङकोलकः, स्वार्थे कन्; अङ्कोलिका. -Comp. -सार a sort of poison prepared from the Aṅkola plant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कोट अङ्कोठ, अङ्कोल, अङ्कोल्ल, अङ्कोलकm. the plant Alangium Hexapetalum.

"https://sa.wiktionary.org/w/index.php?title=अङ्कोट&oldid=484284" इत्यस्माद् प्रतिप्राप्तम्