अङ्क्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्क् cl.1. (connected , with , अञ्च्) A1. अङ्कते, आनङ्के, अङ्किष्यते, अङ्कितुम्, to move in a curve L. ; cl.10 P. अङ्कयति, to move in a curve L. ; to mark , stamp , brand.

"https://sa.wiktionary.org/w/index.php?title=अङ्क्&oldid=194926" इत्यस्माद् प्रतिप्राप्तम्