अङ्गज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गजम्, क्ली, (अङ्गे जायते अङ्ग + जन् + सप्तम्यां जनेर्ड इति पाणिनिसूत्रेण डः कर्त्तरि) रक्तं । इति मेदिनी ॥ शरीरजे वाच्यलिङ्गं ॥

अङ्गजः, पुं, पुत्त्रः । केशः । कामः । मदः । इति विश्वमेदिन्यौ ॥ मदस्थाने गदः । इति काचि- न्मेदिनी ॥ (स्त्रीणां यौवने सात्त्विकभावविशेषः । यथा साहित्यदर्पणे, -- “यौवने सत्त्वजास्तासामष्टाविंशतिसंख्यकाः । अलङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गज¦ पु॰ अङ्गात् जायते जन--ड। पुत्त्रे दुहितरि स्त्री।
“अङ्गादङ्गं सम्भवति पुत्त्रवद्दुहिता नृणामिति” स्मृतिः। देहजातमात्रे त्रि॰। रुधिरे न॰। रोगे पु॰। लोम्निन॰।
“तवोत्तरीयं करिचर्म्म साङ्गजमिति” भार॰। अङ्ग-जन्मादयोऽप्युक्तार्थे। अङ्गं मनः तस्मात् जाते कामे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गज (-जः)¦ mfn. (-जः-जा-जं)
1. Produced or born of the body. n. (-जं)
1. Blood.
2. Love. desire.
3. The hair of the head.
4. Sickness, disease.
5. A son f. (-जा) A daughter. E. अङ्ग the body, and ज what is born also similar compounds, as अङ्गजात, अङ्गजन्म, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गज/ अङ्ग--ज mfn. produced from or on the body , ornamental L.

अङ्गज/ अङ्ग--ज mfn. produced by a supplementary ceremony

अङ्गज/ अङ्ग--ज m. a son L.

अङ्गज/ अङ्ग--ज mfn. hair of the head L.

अङ्गज/ अङ्ग--ज mfn. the god of love L.

अङ्गज/ अङ्ग--ज mfn. intoxicating passion L.

अङ्गज/ अङ्ग--ज mfn. drunkenness L.

अङ्गज/ अङ्ग--ज mfn. a disease L.

अङ्गज/ अङ्ग--ज n. blood.

"https://sa.wiktionary.org/w/index.php?title=अङ्गज&oldid=484293" इत्यस्माद् प्रतिप्राप्तम्