अङ्गण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गणम्, क्ली, (अङ्ग्यते गम्यते अत्र + अधिकरणे ल्युट् पृषोदरादित्वाण्णत्वम्) अङ्गनं । चत्वरं । इत्यमर- टीकायां भरतः ॥ (देवीमाहात्म्ये, विमानं हंस- सयुक्तमेतत्तिष्ठतितेऽङ्गने ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गण नपुं।

प्राङ्गणम्

समानार्थक:अङ्गण,चत्वर,अजिर

2।2।13।1।3

गृहावग्रहणी देहल्यङ्गणं चत्वराजिरे। अधस्ताद्दारुणिशिला नासा दारूपरि स्थितम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गण(न)¦ न॰ अगि--गतौ अङ्ग्यते गृहान्निःसृत्य गम्यते अत्रल्युट् पृ॰ वा णत्वम्। अजिरे, चत्वरे, (उठान) इतिख्याते स्थाने
“अजनि पङ्गुरपाङ्गनिजाङ्गणभ्रमिकणेऽपीति” नैषधम्। दन्त्यनान्तत्वमपि।
“प्रकटाङ्गनोपभोगाप्यख-ण्डितचरित्रेति” काद॰। अङ्गनं चत्वरमङ्गना स्त्रीचेति तदथः। करणे ल्युट्। याने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गण¦ n. (-णः) A court. or yard. See अङ्गन।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गणम् [aṅgaṇam], = अङ्गनम् q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गण n. See. अङ्गन.

अङ्गण n. a yard , court , area.

"https://sa.wiktionary.org/w/index.php?title=अङ्गण&oldid=484297" इत्यस्माद् प्रतिप्राप्तम्