अङ्गत्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गत्व/ अङ्ग--त्व n. a state of subordination or dependance , the being of secondary importance , the being unessential.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गत्व न.
अङ्गता, अङ्ग अथवा सहायक (कर्म) होने की स्थिति, का.श्रौ.सू. 4.1.28।

"https://sa.wiktionary.org/w/index.php?title=अङ्गत्व&oldid=475598" इत्यस्माद् प्रतिप्राप्तम्