अङ्गन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गनम्, क्ली, अङ्गनभूमिः । आङ्गन् उठान इति भाषा । तत्पर्य्यायः । चत्वरं २ अजिरं ३ । इत्यमरः ॥ अङ्गणं ४ । इति तट्टीका ॥ प्राङ्गणं । (रामायणे, -- “महाराजाङ्गनं शूराः प्रविशन्तु महोदयं” ।) ५ । यानं । गमनं । इति मेदिनी ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गन¦ n. (-नं)
1. A court or, yard.
2. Going, moving. f. (-ना)
1. A wo- man, a female.
2. The sign Virgo.
3. The female elephant of the north. E. अभि to go, and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गनम् [aṅganam] णम् [ṇam], णम् [अङ्ग्यते गृहान्निःसृत्य गम्यते अत्र; अङ्ग्-ल्युट्, वा णत्वम् Tv.]

A place to walk in, a courtyard, an area, yard, court; गृह˚; गगन˚ the wide firmament; ˚भुवः केसरवृक्षस्य v. l. बालबकुलस्य Māl.

situated or being in the courtyard.

[करणे ल्युट्] A conveyance.

[भावे ल्युट्] Going, walking &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गन n. walking L.

अङ्गन n. " place to walk in " , yard

अङ्गन n. See. s.v.

अङ्गन n. ( अङ्ग्See. ) , the act of walking L.

अङ्गन n. place to walk in , yard , court , area

अङ्गन f. (in astron. ) Virgo

अङ्गन f. the female elephant of the north.

"https://sa.wiktionary.org/w/index.php?title=अङ्गन&oldid=484302" इत्यस्माद् प्रतिप्राप्तम्