अङ्गन्यास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गन्यास¦ पु॰ अङ्गेषु हृदयादिषु मन्त्रभेदस्य न्यासः। मन्त्र-विशेषस्य उच्चारणपूर्ब्बकं करस्पर्शेन कर्त्तव्ये तन्त्रोक्ते न्यास-भेदे
“अङ्गन्यासं करन्यासं वीजन्यासन्तथैव चेति” तन्त्रम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गन्यास¦ m. (-सः) Touching various parts of the body, as a religious ceremony. E. अङ्ग, and न्यास arrangement.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गन्यास/ अङ्ग--न्यास m. ceremony of touching certain parts of the body.

"https://sa.wiktionary.org/w/index.php?title=अङ्गन्यास&oldid=484305" इत्यस्माद् प्रतिप्राप्तम्