अङ्गपालि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गपालिः, पुं, (अङ्गेन पाल्यते संश्लिष्यतेऽनेन अङ्ग + पा + अलिः) आलिङ्गनं । इति त्रिकाण्डशेषः ॥ स्त्रियां डीप् वेदिकाख्यगन्धद्रव्ये ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गपालि¦ स्त्री अङ्गं पाल्यते सम्बध्यतेऽत्र अङ्ग--पाल--इ। आलिङ्गने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गपालि¦ m. (-लिः) Embracing. an embrace. E. अङ्ग, and पाल to nourish, इन् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गपालि/ अङ्ग--पालि f. an embrace L.

अङ्गपालि/ अङ्ग--पालि f. See. अङ्क-पालि.

"https://sa.wiktionary.org/w/index.php?title=अङ्गपालि&oldid=194962" इत्यस्माद् प्रतिप्राप्तम्