अङ्गभू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गभू¦ पु॰ अङ्गात् देहात् मनसो वा भवति भू--क्विप्। पुत्त्रे,मनोजे कामे च देहमनीजातमात्रे त्रि॰।
“हिरण्यगर्भा-ङ्गभुवं मुनिं हरिः” इति माघः। नारदस्य तन्मनोजातत्वात्ब्रह्माङ्गभूत्वम्। अङ्गानामङ्गमन्त्राणां भूः। कृताङ्गन्यासेत्रि॰।
“ब्रह्माङ्गभूर्ब्रह्मणि योजितात्मेति” कुमा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गभू/ अङ्ग--भू m. son S3is3.

"https://sa.wiktionary.org/w/index.php?title=अङ्गभू&oldid=194967" इत्यस्माद् प्रतिप्राप्तम्