अङ्गरक्षणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गरक्षणी¦ अङ्गं रक्ष्यतेऽनया रक्ष--करणे ल्युट्

६ त॰ ङीप्। [Page0076-a+ 38] लौहजालमये अङ्गरक्षणसाधने वर्म्मभेदे अङ्गरक्षणसाधन-मात्रे त्रि॰। भावे ल्युट्। देहत्राणे न॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गरक्षणी/ अङ्ग--रक्षणी f. " body protector " , a coat of mail L.

"https://sa.wiktionary.org/w/index.php?title=अङ्गरक्षणी&oldid=484312" इत्यस्माद् प्रतिप्राप्तम्