अङ्गरक्षिणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गरक्षिणी, स्त्री, अङ्गं रक्षति पालयति या अङ्ग + रक्ष + णिनि ।) अङ्गत्राणं । सा~जोया इति भाषा । तत्पर्य्यायः । जालिका २ जालप्राया ३ आयसी ४ । इति हेमचन्द्रः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गरक्षिणी¦ f. (-णी) 1 Armour. coat of mail, thick quilting, or an iron netting worn upon the body.
2. A garment. E. अङ्ग, and रक्षिणी what preserves.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गरक्षिणी/ अङ्ग--रक्षिणी f. " body protector " , a coat of mail L.

"https://sa.wiktionary.org/w/index.php?title=अङ्गरक्षिणी&oldid=484313" इत्यस्माद् प्रतिप्राप्तम्