अङ्गराज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गराज्¦ पु॰ अङ्गेषु तन्नामकदेशेषु राजते राज--क्विप्

७ त॰। अङ्गदेशाधिपे कर्णे, तद्देशराजमात्रे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गराज्¦ m. (-राट) A name of KARNA, king of Anga the son of KUNTI by SURYA. See कर्ण। E. अङ्ग the country so named, and राज् a king; also अङ्गराजा and अङ्गराज।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गराज्/ अङ्ग--राज् m. N. of कर्ण, king of अङ्ग.

"https://sa.wiktionary.org/w/index.php?title=अङ्गराज्&oldid=194988" इत्यस्माद् प्रतिप्राप्तम्