अङ्गविकृति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गविकृतिः, पुं, (अङ्गानां विकृतिर्व्विकारो यस्मात् बहुब्रीहिः ।) अपस्माररोगः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गविकृति¦ पु॰ वि--कृ--क्तिन् अङ्गस्य विकृतिश्चालनादि-र्यस्मात्

५ त॰। (मृगीनाडा) इति ख्याते अपस्माररोगे।

६ त॰। अङ्गस्य विकारे स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गविकृति¦ m. (तिः) Syncope, apoplexy. E. अङ्ग, and विकृति, change of condition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गविकृति/ अङ्ग--विकृति f. change of bodily appearance , collapse

अङ्गविकृति/ अङ्ग--विकृति f. fainting apoplexy.

"https://sa.wiktionary.org/w/index.php?title=अङ्गविकृति&oldid=484321" इत्यस्माद् प्रतिप्राप्तम्