अङ्गवैकृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गवैकृतम्, क्ली, (विकृति + प्रज्ञादिभ्यश्च इति स्वार्थे अण् अङ्गस्य वैकृतम्) आकारः । इङ्गितं । इति जटाधरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गवैकृत¦ न॰ विकृतस्य भावः विकृत + अण् अङ्गेन अङ्ग-चेष्टया वैकृतं हृदयभावो ज्ञाप्यते यत्र बहु॰। आकारइति ख्यातायाम्--हृदयगतभावावेदेकचेष्टायाम्।

६ त॰। अङ्गस्य विकारे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गवैकृत¦ n. (-तं) Sign, token, hint. E. अङ्ग, and वैकृत change of from. &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गवैकृत/ अङ्ग--वैकृत n. a wink , nod , sign.

"https://sa.wiktionary.org/w/index.php?title=अङ्गवैकृत&oldid=484323" इत्यस्माद् प्रतिप्राप्तम्