अङ्गशस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गशस्/ अङ्ग--शस् ind. into parts S3Br.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गशस् क्रि.वि.
(अङ्ग + शस्) एक-एक अङ्ग करके (प्रसङ्गः आलभ्य पशु के नियत अङ्गों को काटना), श.ब्रा. 3.8.3.1०; गो.ब्रा. 2.6.7; कौशि.सू. 47.42; (द्यूत में कीलबद्ध गाय के सन्दर्भ में) मा.श्रौ.सू. 1.5.5.14 ‘न हिंस्युः अङ्गश एव विसर्जयेयुः’, मा.गृ.सू. 2.9.1।

"https://sa.wiktionary.org/w/index.php?title=अङ्गशस्&oldid=475615" इत्यस्माद् प्रतिप्राप्तम्