अङ्गसंस्क्रिया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गसंस्क्रिया¦ स्त्री

६ त॰। अङ्गसंस्कारे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गसंस्क्रिया/ अङ्ग--संस्क्रिया f. embellishment of person bathing , perfuming and adorning the body.

"https://sa.wiktionary.org/w/index.php?title=अङ्गसंस्क्रिया&oldid=484324" इत्यस्माद् प्रतिप्राप्तम्