अङ्गस्पर्श

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गस्पर्श¦ पु॰ अङ्गस्य अशौचिदेहस्य इतरैः स्पर्शस्तद्योगता। इतरकर्त्तृकस्पर्शयोग्यतायाम्। अशौचिनाम् देहस्पर्शनिषेधे
“चतुर्थेऽहनि कर्त्तव्यमस्थिसञ्चयनं द्विजैः। ततःसञ्चयनादूर्द्ध्वमङ्गस्पर्शो विधीयते” इति दक्षस्मृतौ चतुर्थ-दिवसे अशौचिदेहस्य स्पर्शयोग्यताभिधानात् चतुर्थदिवसेदेहस्पर्शयोग्यता। एतच्च
“यावद्गोत्रमसंस्पृश्य” मित्याद्युक्त-व्यतिरिक्तविषयं महागुरुनिपाते पुत्रादिभिन्नविषयञ्चतच्चाङ्गास्पृश्यत्वशब्दे वक्ष्यते।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गस्पर्श/ अङ्ग--स्पर्श m. bodily contact.

"https://sa.wiktionary.org/w/index.php?title=अङ्गस्पर्श&oldid=484330" इत्यस्माद् प्रतिप्राप्तम्