अङ्गारक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारकः, पुं, (अङ्गार + स्वार्थ कः ।) मङ्गलग्रहः इत्यमरः, -- (“धरात्मजः कुजो भौमो भूमिजोभूमिनन्दनः । अङ्गारको यमश्चैव सर्व्वरोगापहारकः” ॥ इति वराहपुराणम् ।) (रामायणे, -- “दिवीव ग्रहयोर्घोरं वुधाङ्गारकयोर्महत् । कौशलानाञ्च नक्षत्रं ज्येष्ठा मैत्राग्निदैवतं । आक्रम्याङ्गारकस्तस्थौ विशाखामपि चाम्बरे” ॥) अङ्गारः । कुरुण्टकवृक्षः । इति मेदिनी ॥ भृङ्ग- राजः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारक पुं।

मङ्गलः

समानार्थक:अङ्गारक,कुज,भौम,लोहिताङ्ग,महीसुत

1।3।25।2।1

शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः। अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारक¦ अस्त्री अङ्गार + स्वार्थे कन्। अङ्गारे
“अङ्गारकस्त्वव-न्त्याञ्चेति” पुरा॰।
“अष्टावङ्गारके तथेति” ज्योतिषम्।
“अङ्गारके कुमारञ्चबुधे नारायणं तथेति” पुरा॰। अस्यचारो यथा
“यद्युदयर्क्षाद्वक्रं करोति नवमाष्टमसप्तमर्क्षेषु। तद्वक्रमुष्ण-मुदये पीडाकरमग्निवार्त्तानाम्॥ द्वादशदशमैकादशनक्ष-त्राद्वक्रितः कुजोऽश्रुमुखम्। दूषयति रसानुदये करोतिरोगानवृष्टिं च॥ व्यालं त्रयोदशर्क्षाच्चतुर्दशाद्वा विपच्यतेऽस्तमये। दंष्ट्रिव्यालमृगेभ्यः करोति पीडां सुभिक्षं च॥ रुधिराननमिति वक्रं पञ्चदशात् षोडशाच्च विनिवृत्तेतत्कालं मुखरोगं सभयं च सुभिक्षमावहति॥ असिमुशलंसप्तदशादष्टादशतोऽपि वा तदनु वक्रे। दस्युगणेभ्यःपीडां करोत्यवृष्टिं सशस्त्रभयम्॥ भाग्यार्यमोदितो यदिनिवर्त्तते वैश्वदैवते भौमः। प्राजापत्येऽस्तमितस्त्रीनपिलोकान्निपीडयति॥ श्रवणोदितस्य वक्रं पुष्ये मूर्धाभि-षिक्तपीडाकृत्। यस्मिन्नृक्षेऽभ्युदितस्तद्दिग्व्यूहान् जनान्हन्ति॥ मध्येन यदि मघानां गतागतं लोहितः करोतिततः। पाण्ड्यो नपो विनश्यति शस्त्रोद्योगाद्भयमवृष्टिः॥ भित्त्वा मघां विशाखां भिन्दन् भौमः करोति दुर्भिक्षम्। मरकं करोति घोरं यदि भित्त्वा रोहिणीं याति॥ दक्षिणतो रोहिण्याश्चरन् महीजोऽर्घवृष्टिनिग्रहकृत्। धूमायन् सशिखो वा विनिहन्यात् पारियात्रस्थान्॥ प्राजापत्ये श्रवणे मूले तिसृषूत्तरासु शाक्रे च। विचरन्घननिवहानामुपघातकरः क्षमातनयः॥ चारोदयाःप्रशस्ताः श्रवणमघादित्यमूलहस्तेषु। एकपदाश्विविशाखा-[Page0079-b+ 38] प्राजापत्येषु च कुजस्य॥ विपुलविमलमूर्त्तिः किंशुकाशोकवर्णः स्फुटरुचिरमयूखस्तप्तताम्रप्रभाभः। विचरति यदिमार्गं चोत्तरं मेदिनीजः शुभकृदवनिपानां हार्त्तिदश्चप्रजानाम्॥ ” इति वृहत्संहिता। तस्य भक्तिदेशादि ग्रहभक्त्यध्याये तत्रैवोक्तं यथा(
“शोणस्य नर्मदाया भीमरथायाश्च पश्चिमार्धस्थाः। निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा॥ मन्दा-किनी पयोष्णी महानदी सिन्धुमालतीपाराः। उत्तरपाण्ड्यमहेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः॥ द्रविडविदेहान्ध्राश्मकभासापुरकौङ्कणाः समन्त्रिशकाः। कुन्तलकेरल-दण्डककान्तिपुरम्लेच्छसङ्करजाः॥ नासिक्यभोगवर्धन-विराटविन्ध्याद्रिपार्शगा देशाः। ये च पिबन्ति सुतोयांतापीं ये चापि गोमतीसलिलम्॥ नागरकृषिकरपारत-हुताशनाजीविशस्त्रवार्त्तानाम्। आटविकदुर्गकर्वटबधक-नृशंसावलिप्तानाम्॥ नरपतिकुमारकुञ्जरदाम्भिकडिम्भा-भिघातपशुपानाम्। रक्तफलकुसुमविद्रु मचमूपगुडमद्य-तीक्ष्णानाम्॥ कोशभवनाग्निहोत्रिकधात्वाकरशाक्यभिक्षु-चौराणाम्। शठदीर्घवैरबह्वाशिनां च वसुधासुतोऽधिपतिः” इति। अङ्गारमिव इवार्थेकन्। रक्तवर्णत्वात् कुरण्टकवृक्षे,(भीमराज) इति ख्याते--भृङ्गराजवृक्षे च पु॰। अल्पार्थेकन्। विस्फुलिङ्ग इति विख्याते--अङ्गारक्षुद्रांशे न॰।
“दूर्वा लाक्षा हरिद्रे द्वे मञ्जिष्ठा सेन्द्रवारुणी। वृहती सैन्धवंकुष्ठं रास्ना मांसी शतावरी। आरनालाढकेनैव तैलप्रस्थंविपाचयेत्। तैलमङ्गारकं नाम सर्वज्वरविनाशनमिति” चक्रदत्तवैद्यकोक्ते तैलभेदे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारक¦ m. (-कः) 1 The planet Mars.
2. Charcoal, burning or extingui- shed.
3. Yellow or white amaranth. See कुरुण्टक
4. Another plant, (Eclipta or Verbesina prostrata.) See भृङ्गराज। n. (-कं) A medicated oil, prepared by boiling turmeric and various vegetable substances in common oil. E. अङ्गार and कन् affix; resembling a during brand.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारकः [aṅgārakḥ] कम् [kam], कम् [अङ्गार स्वार्थे कन्]

Charcoal.

Mars; ˚विरुद्धस्य प्रक्षीणस्य बृहस्पतेः Mk.9.33; ˚चारः course of Mars, See chapter 6 of Bṛhat Saṁhitā.

Tuesday (˚दिनम्, ˚वासरः).

N. of a prince of Sauvīra.

N. of two plants कुरण्टक and भृङ्गराज, Eclipta (or Verbesina) Prostrata (Mar. माका) and white or yellow Amaranth (Mar. कोरांटी). -कम् [अल्पार्थे कन्]

A small spark.

A medicated oil in which turmeric, Dūrvā, Mañji- ṣṭhā and other substances have been boiled. -Comp. -मणिः [अङ्गारकस्य प्रियः मणिः शाक. त.] a coral (प्रवाल) (तस्य च रक्तवर्णत्वात् तत्प्रियत्वम्; माणिक्यं भास्करे देयं चन्द्रे मुक्तां प्रदापयेत् । प्रवालं च कुजे दद्यात्...).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारक m. charcoal

अङ्गारक m. heated charcoal

अङ्गारक m. the planet Mars

अङ्गारक m. Tuesday

अङ्गारक m. N. of a prince of सौवीर

अङ्गारक m. of a रुद्र

अङ्गारक m. of an असुरKatha1s.

अङ्गारक m. N. of two plants , Eclipta (or Verbesina) Prostrata , and white or yellow Amaranth

अङ्गारक n. a medicated oil in which turmeric and other vegetable substances have been boiled.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I) (मर्स्)--an inauspicious planet; tra- verses each of the signs of the zodiac once in three fortnights. फलकम्:F1:  भा. V. २२. १४.फलकम्:/F The planet with Skanda as presiding deity; fed by सम्पद्- वसु ray of the sun, attains लौहितम् स्थानम् or the लोहित region. Consists of nine rays and looks in size equal to बृहस्पति: Placed above शुक्र at a distance of २००,000 योजनस्। Also known as लोहित and वक्र। फलकम्:F2:  Br. II. २४. ४८, ७०, ८२, ९५ & १०५; Vi. II. 7. 8-9.फलकम्:/F The first of Planets, originally वीरभद्र who destroyed दक्ष's sacri- fice; son of mother Earth; fought with Soma. फलकम्:F3:  M. २३. ४०; ७२. १६ & २३; ९३. १३; १३३. २०.फलकम्:/F Day sacred to. फलकम्:F4:  M. १९३. 8-9.फलकम्:/F व्रतम् in honour of, conduces to health and prosperity; the शूद्रस् observe it; described by शुक्र in detail. फलकम्:F5:  M. ७२. 5-३६.फलकम्:/F The तनु of शर्व (Agni) by विकेशि. फलकम्:F6:  Br. II. १०. ७८; वा. २७. ५१.फलकम्:/F Born in आषाढ। फलकम्:F7:  Br. II. २४. ८२, १३३.फलकम्:/F
(II)--a Rudra. Br. III. 3. ७०; वा. ६६. ६९.
(III)--a name of Skanda. वा. ५३. ३१; ११२. ५२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aṅgāraka : m.: Name of the planet Mars; also called Bhauma (13. 151. 12), Lohitāṅga (6. 3. 17; 7. 141. 12).

Described as great (mahāgraha) 6. 3. 13; having the lustre of fire (pāvakaprabha) 6. 3. 17; having bright rays (dīptaraśmi) 7. 141. 12; Nārada saw Aṅgāraka, along with other Grahas, in the Sabhā of Brahmadeva 2. 11. 20; listed (Bhauma) with other Grahas in the Daivataṁśa 13. 151. 12; by bathing in Mahāgaṅgā at the conjunction of Mars with the Kṛttikās (kṛttikāṅgārake) and by fasting for a fortnight one is purified and obtains heaven 13. 26. 20; Aṅgāraka figures in similes and bad omens: 1. Similes: Droṇa's entry in the arena in the company of Aśvatthāman compared with the appearance of the Moon and Mars in the sky without clouds 1. 124. 18; Bāhlīka and Dhṛṣṭaketu, the king of the Cedis, fought each other as would Aṅgāraka and Budha 6. 43. 38; Drupada and Jayadratha fought each other as would Śukra and Aṅgāraka 6. 43. 54; Arjuna killed many Saṁśaptakas by adopting repeatedly oblique movements like Aṅgāraka (vakrānuvakragamanād aṅgāraka iva grahaḥ) 8. 14. 1; Alambusa, in his duel with Ghaṭotkaca, fell down on the ground as would Aṅgāraka by chance (yadṛcchayā nipatitam alambusam (7. 84. 26), bhūmāv aṅgārakaṁ yathā) 7. 84. 27; Bhūri, a Kaurava, when struck by the śakti of Sātyaki fell down on the ground from his chariot as would Mars, by chance, from the sky (lohitāṅga ivākāśād dīptaraśmir yadṛcchayā) 7. 141. 12. 2. Omens: Vyāsa told Dhṛtarāṣṭra that Aṇgāraka making retrograde (vakra) movement in the constellation Maghā indicated fierce destruction of the two armies (senayor aśivaṁ ghoraṁ kariṣyati mahāgrahaḥ/maghāsv aṅgārako vakraḥ) 6. 3. 13; another bad omen pointed out by Vyāsa to Dhṛtarāṣṭra before the war was that Mars, the red-bodied one (lohitāṅga), after making repeated retrograde movements and returning to the Brahmarāśi was established in the Śravaṇa nakṣatra (vakrānuvakraṁ kṛtvā ca śravaṇe pāvakaprabhaḥ/brahmarāśiṁ samāvṛtya lohitāṅgo vyavasthitaḥ/) 6. 3. 17 (Nī. on Bom. Ed. 6. 3. 18: tatraiva sarvatobhadracakre maghāstho lohitāṅgo 'ṅgārako vakrānuvakraṁ punaḥpunar vakrībhūya brahmaṇā bṛhaspatinākrāntam rāśiṁ nakṣatraṁ śravaṇaṁ samāvṛtya samyak pūrṇadṛṣṭyā viddhvā tiṣṭhati); among the bad omens noticed by Karṇa and pointed out to Kṛṣṇa one referred to the retrograde motion of Mars in Jyeṣṭhā and his wooing Anurādhā thereby as though tranquilizing the Maitra Nakṣatrayoga (kṛtvā cāṅgārako vakraṁ jyeṣṭhāyāṁ madhusūdana/anurādhāṁ prārthayate maitraṁ saṁśamayann iva//) 5. 141. 8 (Nī., however, on Bom. Ed. 5. 143. 9: jyeṣṭhām aprāpya yadi bhaumo vakrībhavet tarhi jyeṣṭhasya rājñaḥ ye 'mitrabhūtās te sarve naśyeyur iti bhāvaḥ/maitraṁ [mitrasamūhaṁ saṁgamayan nāśayan/“vaivasvataṁ saṁgamanaṁ janānām” (RV. 10. 14. 1) ity ādau saṁpūrvasya gamer māraṇārthatvadarśanāt).


_______________________________
*2nd word in left half of page p229_mci (+offset) in original book.

previous page p228_mci .......... next page p230_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aṅgāraka : m.: Name of the planet Mars; also called Bhauma (13. 151. 12), Lohitāṅga (6. 3. 17; 7. 141. 12).

Described as great (mahāgraha) 6. 3. 13; having the lustre of fire (pāvakaprabha) 6. 3. 17; having bright rays (dīptaraśmi) 7. 141. 12; Nārada saw Aṅgāraka, along with other Grahas, in the Sabhā of Brahmadeva 2. 11. 20; listed (Bhauma) with other Grahas in the Daivataṁśa 13. 151. 12; by bathing in Mahāgaṅgā at the conjunction of Mars with the Kṛttikās (kṛttikāṅgārake) and by fasting for a fortnight one is purified and obtains heaven 13. 26. 20; Aṅgāraka figures in similes and bad omens: 1. Similes: Droṇa's entry in the arena in the company of Aśvatthāman compared with the appearance of the Moon and Mars in the sky without clouds 1. 124. 18; Bāhlīka and Dhṛṣṭaketu, the king of the Cedis, fought each other as would Aṅgāraka and Budha 6. 43. 38; Drupada and Jayadratha fought each other as would Śukra and Aṅgāraka 6. 43. 54; Arjuna killed many Saṁśaptakas by adopting repeatedly oblique movements like Aṅgāraka (vakrānuvakragamanād aṅgāraka iva grahaḥ) 8. 14. 1; Alambusa, in his duel with Ghaṭotkaca, fell down on the ground as would Aṅgāraka by chance (yadṛcchayā nipatitam alambusam (7. 84. 26), bhūmāv aṅgārakaṁ yathā) 7. 84. 27; Bhūri, a Kaurava, when struck by the śakti of Sātyaki fell down on the ground from his chariot as would Mars, by chance, from the sky (lohitāṅga ivākāśād dīptaraśmir yadṛcchayā) 7. 141. 12. 2. Omens: Vyāsa told Dhṛtarāṣṭra that Aṇgāraka making retrograde (vakra) movement in the constellation Maghā indicated fierce destruction of the two armies (senayor aśivaṁ ghoraṁ kariṣyati mahāgrahaḥ/maghāsv aṅgārako vakraḥ) 6. 3. 13; another bad omen pointed out by Vyāsa to Dhṛtarāṣṭra before the war was that Mars, the red-bodied one (lohitāṅga), after making repeated retrograde movements and returning to the Brahmarāśi was established in the Śravaṇa nakṣatra (vakrānuvakraṁ kṛtvā ca śravaṇe pāvakaprabhaḥ/brahmarāśiṁ samāvṛtya lohitāṅgo vyavasthitaḥ/) 6. 3. 17 (Nī. on Bom. Ed. 6. 3. 18: tatraiva sarvatobhadracakre maghāstho lohitāṅgo 'ṅgārako vakrānuvakraṁ punaḥpunar vakrībhūya brahmaṇā bṛhaspatinākrāntam rāśiṁ nakṣatraṁ śravaṇaṁ samāvṛtya samyak pūrṇadṛṣṭyā viddhvā tiṣṭhati); among the bad omens noticed by Karṇa and pointed out to Kṛṣṇa one referred to the retrograde motion of Mars in Jyeṣṭhā and his wooing Anurādhā thereby as though tranquilizing the Maitra Nakṣatrayoga (kṛtvā cāṅgārako vakraṁ jyeṣṭhāyāṁ madhusūdana/anurādhāṁ prārthayate maitraṁ saṁśamayann iva//) 5. 141. 8 (Nī., however, on Bom. Ed. 5. 143. 9: jyeṣṭhām aprāpya yadi bhaumo vakrībhavet tarhi jyeṣṭhasya rājñaḥ ye 'mitrabhūtās te sarve naśyeyur iti bhāvaḥ/maitraṁ [mitrasamūhaṁ saṁgamayan nāśayan/“vaivasvataṁ saṁgamanaṁ janānām” (RV. 10. 14. 1) ity ādau saṁpūrvasya gamer māraṇārthatvadarśanāt).


_______________________________
*2nd word in left half of page p229_mci (+offset) in original book.

previous page p228_mci .......... next page p230_mci

"https://sa.wiktionary.org/w/index.php?title=अङ्गारक&oldid=484337" इत्यस्माद् प्रतिप्राप्तम्