अङ्गारकमणि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारकमणिः, पुं, (रक्तवर्ण्णत्वादङ्गारकवत् मणिः अथवा अङ्गारकस्य मणिः षष्ठीतत्पुरुषः । माणिक्यं भास्करे देयं चन्द्रे मुक्तां प्रदापयेत् प्रबालञ्च कुजे दद्यादित्यादिना तत्कृताशुभप्रतिकाराय प्रबाल- दानोक्तेः तत्प्रियत्वं ।) प्रबालः । इति राज- निर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारकमणि¦ पु॰ अङ्गारकस्यप्रियः मणिः। प्रबाले तस्यच रक्तवर्ण्णत्वात् तत्प्रियत्वं
“माणिक्यं भास्करेदेयं चन्द्रे मुक्तां प्रदापयेत् प्रबालञ्च कुजे दद्या” दित्यादिनातत्कृताशुभप्रतीकाराय प्रबालदानोक्तेः तत्प्रियत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारकमणि¦ m. (-णिः) Coral. E. अङ्गारकः and मणि a gem.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारकमणि/ अङ्गारक--मणि m. coral (amber).

"https://sa.wiktionary.org/w/index.php?title=अङ्गारकमणि&oldid=195034" इत्यस्माद् प्रतिप्राप्तम्