अङ्गारधानी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारधानी¦ स्त्री अङ्गाराणि धीयन्तेऽस्याम् धा--आधारेल्युट् ङीप्। (आङठा) इति ख्याते अङ्गाराधान-पात्र्याम् स्वार्थे कन्। अङ्गारधानिकाप्यत्रैव।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारधानी/ अङ्गार--धानी f. a portable fire-place.

"https://sa.wiktionary.org/w/index.php?title=अङ्गारधानी&oldid=484341" इत्यस्माद् प्रतिप्राप्तम्