अङ्गारवल्लरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारवल्लरी, स्त्री, करञ्जविशेषः । इत्यमरः । भार्गी । गुञ्जा । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारवल्लरी स्त्री।

करञ्जभेदः

समानार्थक:षड्ग्रन्था,मर्कटी,अङ्गारवल्लरी

2।4।48।2।3

प्रकीर्यः पूतिकरजः पूतिकः कलिमारकः। करञ्जभेदाः षड्ग्रन्थो मर्कट्यङ्गारवल्लरी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारवल्लरी¦ f. (-री)
1. A species of Karanja, (Galedupa arborea)
2. Ano- ther plant, (Ovieda verticallata, Rox.) E. अङ्गार and वल्लरी a com- pound pedicle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारवल्लरी/ अङ्गार--वल्लरी f. (various plants) , Galedupa Arborea

अङ्गारवल्लरी/ अङ्गार--वल्लरी f. Ovieda Verticallata

अङ्गारवल्लरी/ अङ्गार--वल्लरी f. भार्गी

अङ्गारवल्लरी/ अङ्गार--वल्लरी f. गुञ्जा.

"https://sa.wiktionary.org/w/index.php?title=अङ्गारवल्लरी&oldid=484348" इत्यस्माद् प्रतिप्राप्तम्