अङ्गारिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारिका, स्त्री, (अङ्गारवत् रक्तवर्ण्णा अङ्गार + इवार्थे कन् स्त्रियां टाप्) इक्षुकाण्डं । पलाश- कलिका । इति मेदिनी ॥ (अङ्गारमस्या अस्ति अङ्गार + मत्वर्थे ठन् तस्य इ कः स्त्रियां टाप् इति व्युत्पत्त्या अङ्गारपात्रम् ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारिका¦ स्त्री अङ्गार विद्यतेऽस्याः अङ्गार + मत्वर्थे ठन्टाप्। (आङ्टा) इति ख्याते अङ्गारपात्रे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारिका¦ f. (-का)
1. The stalk of the sugarcane.
2. The bud of the Kinsuka, (Butea frondosa) E. अङ्गार, and कन् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारिका [aṅgārikā], [अङ्गारं विद्यते अस्याः मत्वर्थे ठन् कप् च]

A portable fire-pan.

The stalk of the sugar-cane.

The bud of the Butea Frondosa (किंशुक) (Mar. पळस).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारिका f. the stalk of the sugar-cane

अङ्गारिका f. the bud of the किंशुकor Butea Frondosa.

"https://sa.wiktionary.org/w/index.php?title=अङ्गारिका&oldid=484353" इत्यस्माद् प्रतिप्राप्तम्