अङ्गारिणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारिणी, स्त्री, (अङ्गारमस्या अस्ति अङ्गार + मत्वर्थे इन् स्त्रियां ङीप् ।) अङ्गारधानिका । भास्करत्यक्ता दिक् । (सूर्य्यत्यक्ततया अङ्गारवत् रक्तवर्ण्णा दिक् ।) इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारिणी¦ स्त्री॰ अङ्गार + मत्वर्थे इनि। अङ्गारधानिकायाम्(आङ्टा इति) ख्याते पात्रे। अङ्गारवति त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारिणी¦ f. (-णी)
1. A small portable fire-place.
2. The quarter from which the sun has departed. E. अङ्गार and णिनि poss. aff. and fem. ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारिणी [aṅgāriṇī], [अङ्गार-मत्वर्थे इनि]

A small fire-pan

The region heated by the sun, though no longer exposed to its rays.

A creeper in general.

"https://sa.wiktionary.org/w/index.php?title=अङ्गारिणी&oldid=484354" इत्यस्माद् प्रतिप्राप्तम्