अङ्गारित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारितम्, क्ली, (अङ्गारमिवाचरति अङ्गार + क्विप् ततः क्तः ।) पलाशकलिकोद्गमः । (अङ्गारं क- रोति अङ्गार + णिच् कर्म्मणि क्तः । मत्वर्थे इतच् वा दग्धप्रायकाष्ठं) दग्धे त्रि । इति विश्वः ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारित¦ पु॰ अङ्गारमिवाचरतीति अङ्गार + क्विप् ततः कर्त्तरिक्त। पलाशकलिकायाम्। अङ्गारं करोतीत्यर्थे णिचिकर्म्मणि क्त, अङ्गार + तारका॰ इतच् वा। दग्धप्रायेकाष्ठादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारित¦ n. (-तं) The early blossom of the Kinsuka. (Butea frondosa.) mfn. (-तः-ता-तं)
1. Burnt.
2. Charred. E. अङ्गार, and इतच् aff. [Page009-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारित [aṅgārita], a. [अङ्गारम् अस्य संजातम्; तारका˚ इतच्] Charred, roasted, half-burnt. 'burnt' food is not accepted by Jain ascetics. -तः -तम् [अङ्गारमिव आचरति; अङ्गार-क्विप् ततः कर्तरि क्त] An early bud of the किंशुक tree.

ता = अङ्गारधानी q. v.

A bud in general.

A creeper. (लतामात्रे).

N. of a river.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारित mfn. charred , roasted , ( g. तारका-दि, See. )

अङ्गारित mfn. " burnt " , a kind of food not to be accepted by जैनascetics Jain.

अङ्गारित n. the early blossom of the किंशुक.

"https://sa.wiktionary.org/w/index.php?title=अङ्गारित&oldid=484355" इत्यस्माद् प्रतिप्राप्तम्