अङ्गारीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारीय¦ त्रि॰ अङ्गारेभ्य एतानि प्रकृतिरूपार्थे अङ्गार + छ। अङ्गारप्रकृतिभूते काष्ठादौ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारीय [aṅgārīya], a. [अङ्गारेभ्यः एतानि; अङ्गार-छ] To be used for preparing coal; ˚याणि काष्ठानि P.V.1.12. Sk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारीय mfn. fit for making charcoal Pa1n2. 5-1 , 12 Sch.

"https://sa.wiktionary.org/w/index.php?title=अङ्गारीय&oldid=484357" इत्यस्माद् प्रतिप्राप्तम्