अङ्गिरस्तम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गिरस्तम [aṅgirastama], a. [तमप्] Ved. Very rapid, especially like Agni in devouring food (?).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गिरस्तम/ अङ्गिरस्--तम ( अङ्गिरस्-) mfn. having the luminous quality of the अङ्गिरसs in the highest degree , said of अग्निand of उषस्RV.

"https://sa.wiktionary.org/w/index.php?title=अङ्गिरस्तम&oldid=195077" इत्यस्माद् प्रतिप्राप्तम्