अङ्गी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गी, [न्] त्रि, (अङ्गं विद्यतेऽस्य अङ्ग + मत्वर्थे इन् ।) अङ्गविशिष्टः । अवयवी । यथा येनाङ्गेनाङ्गी विकृतो भण्यते तस्मादङ्गाच्च त्रि । इति मुग्ध- बोधटीकायां दुर्गादासः ॥ प्रधानं । मुख्यः । यथा । “यद्यङ्गी स्याद्रसान्तरे” । इति घ्वनि- कारः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गी (for अङ्गin comp. with 1. कृand its derivatives).

अङ्गी See. 1. अङ्ग.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुज्ञायाम्
1.2.29
उररी करोति उररी कुरुते अङ्गी करोति अङ्गी कुरुते ऊरी करोति ऊरी कुरुते ऊररी करोति ऊररी कुरुते

"https://sa.wiktionary.org/w/index.php?title=अङ्गी&oldid=484365" इत्यस्माद् प्रतिप्राप्तम्