अङ्गीकरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गीकरण¦ n. (-णं) Promising, agreeing, assenting, E. अङ्ग a particle of assent. करण doing, ची inserted.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गीकरण/ अङ्गी--करण n. act of taking the side of , assenting , agreeing , promising.

"https://sa.wiktionary.org/w/index.php?title=अङ्गीकरण&oldid=484366" इत्यस्माद् प्रतिप्राप्तम्