अङ्गीकृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गीकृ [aṅgīkṛ], 8 U. [connected with अङ्ग or अङ्ग-च्वि; अनङ्गम् अस्वोपकरणं स्वकीयम् अङ्गं क्रियते]

To accept, to betake oneself to, to take to; लवङ्गी कुरङ्गी दृगङ्गीकरोतु Jagannātha; दक्षिणा- माशामङगीकृत्य गन्तव्यम् K.121 in the southern direction, towards the south; अङ्गीकृत्य अयशः 16; यदि मृत्युमङ्गीकरोमिibid.; एवमङ्गीकारयितुं मया भणितम् Mk.8 to make her consent.

To promise to do, to agree or consent to, undertake; किं त्वङगीकृतमुत्सृजन् कृपणवत् श्लाघ्यो जनो लज्जते Mu.2.18.

To own, acknowledge, confess, admit, grant.

To subdue, to make one's own.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गीकृ/ अङ्गी-- to take the side of; to agree to , assent , promise , confess.

"https://sa.wiktionary.org/w/index.php?title=अङ्गीकृ&oldid=195085" इत्यस्माद् प्रतिप्राप्तम्