अङ्गीकृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गीकृतम्, त्रि, (अङ्गोति च्च्यन्तं तत्पूर्ब्बकात् कृ + कर्म्मणि क्तः) स्वीकृतं तस्य पर्य्यायः । ऊरीकृतं २ उररीकृतं ३ आश्रुतं ४ प्रतिज्ञातं ५ संगीणं ६ विदितं ७ संश्रुतं ८ समाहितं ९ उपश्रुतं १० उपगतं ११ प्रतिश्रुतं १२ अभ्युपगतं १३ । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गीकृत वि।

अङ्गीकृतम्

समानार्थक:ऊरीकृत,उररीकृत,अङ्गीकृत,आश्रुत,प्रतिज्ञात,सङ्गीर्ण,विदित,संश्रुत,समाहित,उपश्रुत,उपगत

3।1।108।2।3

बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते। उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गीकृत¦ त्रि॰ अङ्गीति च्व्यन्तं तत्पूर्ब्बकात् कृञः क्त। स्वीकृते
“अङ्गीकृतं सुकृतिनः परिपालयन्ती” तिचौरपञ्चा-शिका।
“नाङ्गीकृतमुत्सृजन्तीति” नीतिसा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गीकृत¦ mfn. (-तः-ता-तं) Agreed. promised. E. अङ्गी as before. and कृत participle of कृ

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गीकृत/ अङ्गी--कृत mfn. agreed to , promised.

"https://sa.wiktionary.org/w/index.php?title=अङ्गीकृत&oldid=484368" इत्यस्माद् प्रतिप्राप्तम्