अङ्गुरीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुरीयः, पुं, क्ली, (अङ्गरेरिदं तत्र भवं वा अङ्गुरि + छः तस्य ईयः) अङ्गुलीयकं । आङ्गुटी इति भाषा । अङ्गुलौ भवं अङ्गुलीयं मनीषादित्वात् लस्य रः । इति भरतः ॥ (यथा रामायणे, -- “ददौ चास्य तदा प्रीतः स्वनामाङ्काभिचिह्नितं । अङ्गुरीयमभिज्ञानं राजपुत्र्याः परन्तपः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुरीय¦ न॰ अङ्गुरौ भवम् अङ्गुरि + छ बालमूलादित्वात्वा लत्वाभावः। अङ्गुलिभूषणे (आङ्गुटीति) प्रसिद्धे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुरीय¦ mn. (-यः-यं) A finger-ring. See अङ्गुलीयक E. अङ्गुरी a finger, and य aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुरीय mn. a finger-ring.

"https://sa.wiktionary.org/w/index.php?title=अङ्गुरीय&oldid=484372" इत्यस्माद् प्रतिप्राप्तम्