अङ्गुल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलः पुं, (अङ्ग + उन् अङ्गौ हस्ते लीयते अङ्गु + ली + डः) हेमचन्द्रः ॥ अङ्गुली ॥ इत्यमरटीकायां रमानाथः ॥ अष्टयवपरिमाणं । इत्यमरटीकायां वाचस्पतिः ॥ (अष्टसंख्यकयवोदरपरिमाणे यवो- दरैरङ्गुलमष्टसंख्यैरिति भास्कराचार्य्योक्तेः न० ।) (यथा रामायणे, -- “न ह्यविद्ध्वं तयोर्गात्रे बभूवाङ्गुलमन्तरं” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुल¦ पु॰ अङ्ग--उल। हस्तपदशास्वायाम् (आंगुल) इतिख्यातायाम्। वात्स्यायनमुनौ च।
“यवोदरैरङ्गुलमष्टसंख्यै-रिति” भास्कराचार्य्योक्ते अष्टयवोदरपरिमाणेतु न॰। अङ्गौपाणौ लीयते वा ड। अङ्गुष्ठे न॰।
“समन्तादङ्गुलोत्सेधंहस्तमात्रं तु स्थण्डिलमिति” पुरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुल¦ m. (-लः)
1. The thumb.
2. A finger.
3. A measure of eight barley corns.
4. The name of a saint. See वात्स्यायन।
5. A digit, or one- twelvth part of any dimension. E. अङ्ग to count and उल aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलः [aṅgulḥ], [अङ्ग्-उल्]

A finger.

The thumb, अङ्गौ पाणौ लीयते (n. also).

A finger's breadth (n. also), equal to 8 barley-corns, 12 Aṅgulas making a वितस्ति or span, and 24 a हस्त or cubit; शङ्कुर्दशाङ्गुलः Ms. 8.271.

(Astr.) A digit or 12th part.

N. of the sage Chāṇakya or Vātsyāyana.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुल m. ( अग्or अङ्ग्) , a finger

अङ्गुल m. the thumb

अङ्गुल m. a finger's breadth , a measure equal to eight barley-corns , twelve अङ्गुलs making a वितस्तिor span , and twenty-four a हस्तor cubit

अङ्गुल m. (in astron. ) a digit , or twelfth part

अङ्गुल m. N. of the sage चाणक्यL.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुल न.
‘अङ्गुल’, एक माप का नाम (= 6 अथवा 8 यव = यव के दाने के परिमाण वाला), मा.श्रौ.सू. 1०.1.4.4; = 14 अणु. बीज अथवा 34 तिल के दाने के परिमाण वाला, बौ.शु.सू. के अनुसार, श्रौ.प.नि. 2.9। अङ्गुलपरिमाण एक माप जिसे ‘अङ्गुल’ कहा जाता है = 14 अणु के बीज एवं 34 तिल के दाने के बराबर वाला माप, श्रौ.प.नि. 2.9।

"https://sa.wiktionary.org/w/index.php?title=अङ्गुल&oldid=484374" इत्यस्माद् प्रतिप्राप्तम्