अङ्गुलिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलिका [aṅgulikā], 1 = अङ्गुलि.

A sort of ant. अङ्गुली (री) यम्, -कम्, -यकम् [अङ्गुलौ-रौ भवम्, स्वार्थे कन्] A finger-ring; तव सुचरितमङ्गुलीयं नूनं प्रतनु ममेव Ś. 6.1; m. also; काकुत्स्थस्याङ्गुलीयकः Bk.8.118.

"https://sa.wiktionary.org/w/index.php?title=अङ्गुलिका&oldid=484379" इत्यस्माद् प्रतिप्राप्तम्