अङ्गुलित्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलित्र¦ न॰ अङ्गुलिं त्रायते त्रै--क

६ त॰। (चामा-टीति) प्रसिद्धे ज्याकर्षणकृतखेदवारणार्थम् अङ्गुलिबद्धेचर्म्मणि
“बद्धगोधाङ्गुलित्रे” इति भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलित्र¦ n. (-त्रं) A guard for the finger, applied to the bow-string used by archers. E. अङ्गुलि and त्र what protects.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलित्र/ अङ्गुलि--त्र n. a finger-protector , a contrivance like a thimble (used by archers to protect the thumb or finger from being injured by the bowstring) R. etc.

"https://sa.wiktionary.org/w/index.php?title=अङ्गुलित्र&oldid=484381" इत्यस्माद् प्रतिप्राप्तम्