अङ्गुलित्राण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलित्राण¦ अङ्गुलिस्त्रायतेऽनेन त्रै--क

६ त॰। (चामाटीति)प्रसिद्धे ज्याकषणकृतस्वेदनिवारणार्थम् अङ्गुलिबद्धे चर्मणि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलित्राण¦ n. (-णं) See the last E. अङ्गुलि and त्राण what protects.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलित्राण/ अङ्गुलि--त्राण n. = -त्रR.

"https://sa.wiktionary.org/w/index.php?title=अङ्गुलित्राण&oldid=484382" इत्यस्माद् प्रतिप्राप्तम्