अङ्गुलिप्रणेजन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलिप्रणेजन न.
वह जल जिसके द्वारा अँगुलियों से पुरोडाश की पीठी तैयार की जाती है। धोयी जाती है। पिष्ट पुरोडाश, श.ब्रा. 1.2.2.18; श.ब्रा. (को.) 2.2.1.15; श.ब्रा. 1.2.3.3; श.ब्रा. (को.) 2.2.1.17।

"https://sa.wiktionary.org/w/index.php?title=अङ्गुलिप्रणेजन&oldid=475642" इत्यस्माद् प्रतिप्राप्तम्