अङ्गुलिमुद्रा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलिमुद्रा, स्त्री, (अङ्गुलेः मुदं लक्षणया धारयितु- र्हर्षं राति ददाति या अङ्गुलिमुद् + रा + कर्त्तरि कः) साक्षरोर्म्मिका । प्रभुनाम्ना स्वनाम्ना वा अ- ङ्कितमङ्गुरीयकं । छापेर आङ्गुटी मोहरखोदा आङ्गुटी इति भाषा । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलिमुद्रा स्त्री।

मुद्रिताङ्गुली

समानार्थक:अङ्गुलिमुद्रा

2।6।108।1।1

साक्षराङ्गुलिमुद्रा स्यात्कङ्कणं करभूषणम्. स्त्रीकट्यां मेखला काञ्ची सप्तमी रशना तथा॥

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलिमुद्रा¦ स्त्री अङ्गुलेः मुदं राति रा--क

६ त॰। धारयितुर्नामाक्षरमुद्रासहिते (आङ्गुटीति) प्रसिद्धे अङ्गुली-भूषणे।
“उपहितस्मृतिरङ्गुलिमुद्रयेति” शकु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलिमुद्रा¦ f. (-द्रा) A seal ring. E. अङ्गुलि and मुद्रा a seal; also अङ्गुलिमुद्रिका।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलिमुद्रा/ अङ्गुलि--मुद्रा f. a seal-ring ,

"https://sa.wiktionary.org/w/index.php?title=अङ्गुलिमुद्रा&oldid=484384" इत्यस्माद् प्रतिप्राप्तम्