अङ्गुलीक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलीकः, पुं, क्ली, (अङ्गुल्यां कायते निधीयते- ऽसौ अङ्गुली + कै + घञर्थे कर्म्मणि कः) अङ्गु- लीयकं । इति त्रिकाण्डशेषः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलीक¦ mn. (-कः-कं) A finger ring. E. अङ्गुली and कन् aff.

"https://sa.wiktionary.org/w/index.php?title=अङ्गुलीक&oldid=195120" इत्यस्माद् प्रतिप्राप्तम्