अङ्गुलीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलीयः, पुं, क्ली, (अङ्गुल्या अयं तत्रभवो वा अङ्गुली + छ तस्य ईयः) अङ्गुलीयकं । इत्यमरटीका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलीय¦ न॰ अङ्गुरीयकवत् वा रत्वाभावः। (आंगुटीति)प्रसिद्धे अङ्गुलिभूषणे।
“तव सुचरितमङ्गुलीय! नूनमिति” शकु॰। इवार्थे कन्। तत्तुल्यपरिणाहवत्त्वात्तत्रैव न॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलीय n. a finger-ring

अङ्गुलीय n. also अङ्गुलीकL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a pupil of कृत. Br. II. ३५. ५३; वा. ६१. ४६. [page१-026+ २८]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलीय न.
अँगुठी (दक्षिणा के रूप में नियत), अगिन्वे.गृ.सू. 3.11.4।

"https://sa.wiktionary.org/w/index.php?title=अङ्गुलीय&oldid=484394" इत्यस्माद् प्रतिप्राप्तम्