अङ्गुल्यग्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुल्यग्र/ अङ्गुल्य्-अग्र n. the tip of the finger S3Br.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुल्यग्र न.
अँगुली के ऊपर का भाग (अग्रभाग), श.ब्रा. 8.1.3.8-9; आश्व.श्रौ.सू. 1.2.1; अगिन्वे.गृ.सू. 2.6.1, देवतीर्थ’ संज्ञक हथेली का भाग, बौ.ध.सू. 1.5.13।

"https://sa.wiktionary.org/w/index.php?title=अङ्गुल्यग्र&oldid=484397" इत्यस्माद् प्रतिप्राप्तम्