अङ्गुष्ठमूल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुष्ठमूल न.
अंगूठे का मूल (निमन् भाग), अगिन्वे.गृ.सू. 3.11.1

"https://sa.wiktionary.org/w/index.php?title=अङ्गुष्ठमूल&oldid=475659" इत्यस्माद् प्रतिप्राप्तम्