अङ्ग्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्ग् [aṅg], 1 P. अङ्गति, आङ्ग, अङ्गितुम् To go, walk. -1 P.

To walk, go round.

To mark (cf. अङ्क्). -With परि (पलि) to stir up. -विपलि to envelop, veil.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्ग् cl.1 P. अङ्गति, आनङ्ग, अङ्गितुम्, to go(See. अग्); cl.10 P. अङ्गयति, to mark(See. अङ्क्) L.

"https://sa.wiktionary.org/w/index.php?title=अङ्ग्&oldid=484403" इत्यस्माद् प्रतिप्राप्तम्