अङ्ग्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्ग्य [aṅgya], a. [अङ्ग-यत्] Belonging to or connected with the body, corporeal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्ग्य (3) mfn. belonging to the limbs RV. i , 191 , 7.

अङ्ग्य See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=अङ्ग्य&oldid=484404" इत्यस्माद् प्रतिप्राप्तम्