अङ्घ्रि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घ्रिः, पुं, (अङ्घ्यते गच्छत्यनेन अघि + करणे रिः) पादः । (सूर्य्यशतके, -- “शीर्णघ्राणाङ्घ्रिपाणीन्” ।) वृक्षमूलं । इति त्रिकाण्डशेषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घ्रि पुं।

चरणः

समानार्थक:पाद,पद्,अङ्घ्रि,चरण,पद

2।6।71।2।5

कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः। पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम्.।

अवयव : पादाग्रम्,पादग्रन्थी,पादपश्चाद्भागः,जङ्घा,जानूरुसन्धिः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घ्रि¦ पु॰ अघि--गतौ करणे क्रिन्। चरणे, वृक्षमूले,
“अधारि पद्मेषु तदङ्घ्रिणा घृणेति नै॰। अङ्घ्रिपः (पादपः)छन्दसां चतुर्थभागे च।
“प्रथमाङ्घ्रिसमोयस्येति” वृत्त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घ्रि¦ m. (-ङ्घ्रिः)
1. A foot.
2. The root of a tree. E. हन to kill, and क्रिन् Unadi aff. the formative is irregular. See अंङ्घि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घ्रि [aṅghri], (अंह्रिः) [अङ्घ्-क्रिन् निपातो$यम् Uṇ.4.66.]

A foot.

The root of a tree. भुक्त्वोपविविशुः कामं स्निग्ध- च्छायाङ्घ्रिपाङ्घ्रिषु Bhāg.1.82.12.

A quarter of a stanza (चतुर्थपाद.)

A quarter of something; cf. दन्तद्वन्द्वप्रहीणादिकमिभवरमप्यङ्घ्रिमूल्येन गृह्यात् । Mātaṇga L.7.2.-Comp. -कवचः A foot wear. -जः A शूद्र. -पः [अङ्घ्रिणा पिबति सिक्तजलम्; पा-क] a tree; दिक्षु व्यूढाङ्घ्रिपाङ्गः Ve.2.18.-पर्णी-र्णिका, -वल्ली, -वल्लिका [अङ्घ्रौ मूले तदारभ्य वा पर्णा- न्यस्याः; स्वार्थे कन्; अङ्घ्रेरारभ्य वल्लीव पर्णत्वेन] N. of a plant सिंहपुच्छी Hedysarum Lagopodioides (Mar. डवला, पिठवण).-पान a. [अङ्घ्रिः पानं यस्य or अङ्घ्रिं पिबति] sucking his foot or toes, as an infant. -बला (see अङ्घ्रिपर्णी). -संधिः (also अङ्घ्ऱ्यः) the ankle-bone. -स्कन्धः [अङ्घ्रेः स्कन्ध इव] the ankle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घ्रि m. a foot

अङ्घ्रि m. foot of a seat

अङ्घ्रि m. the root of a tree([See. अंह्रि]).

"https://sa.wiktionary.org/w/index.php?title=अङ्घ्रि&oldid=484408" इत्यस्माद् प्रतिप्राप्तम्