अङ्घ्रिनामक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घ्रिनामकः, पुं, (अङ्घ्रिनाम + स्वार्थे कः) वृक्ष- मूलं । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घ्रिनामक पुं।

मूलमात्रम्

समानार्थक:मूल,बुध्न,अङ्घ्रिनामक

2।4।12।1।6

शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः। सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्.।

 : अब्जादीनाम्_मूलम्, तरुमूलम्, शाखामूलम्, वीरणमूलम्, पक्षमूलम्, यवादीनां_मूलम्, इक्षुमूलम्, पिप्पलीमूलम्

पदार्थ-विभागः : अवयवः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घ्रिनामक¦ m. (-कः) The root of a tree, being named from a foot; every synonym of a foot being also that of the root of a tree. E. अङ्घ्रि and नामक name.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घ्रिनामक/ अङ्घ्रि--नामक m. a synonym of अङ्घ्रि, means always foot as well as root.

"https://sa.wiktionary.org/w/index.php?title=अङ्घ्रिनामक&oldid=484410" इत्यस्माद् प्रतिप्राप्तम्