अचक्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचक्र [acakra], a.

Having no wheels.

Immovable.

Not wavering.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचक्र/ अ-चक्र mfn. having no wheels

अचक्र/ अ-चक्र mfn. not wanting wheels i.e. moving by itself RV.

"https://sa.wiktionary.org/w/index.php?title=अचक्र&oldid=484415" इत्यस्माद् प्रतिप्राप्तम्