अचर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचर¦ त्रि॰ न चरति चलति--चर--अच् न॰ त॰। चरत्व-विरोधिस्थैर्य्यवति स्थावरे स्थितिशीले पृथिव्यादौ
“चरा-णामन्नमचरमिति” मनुः। चलनशून्ये त्रि॰। ज्योतिषोक्ते मेषकर्कटतुलामकरराशिरूपचरराशिभिन्नेषुस्थिरराशिषु वृषसिंहवृश्चिककुम्भराशिषु न॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचर [acara], a. Immovable; चराचरं विश्वम् Ku.2.5. चराणा- मन्नमचराः Ms.5.29.

(Astr.) Epithet of the zodiacal signs वृषभ, सिंह, वृश्चिक and कुम्भ,

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचर/ अ-चर or अ-चरत्([ RV. ]) mfn. immovable.

"https://sa.wiktionary.org/w/index.php?title=अचर&oldid=484423" इत्यस्माद् प्रतिप्राप्तम्